मुद्गर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

मुद्गर (mudgara) stemm

  1. mallet

Declension

[edit]
Masculine a-stem declension of मुद्गर (mudgara)
Singular Dual Plural
Nominative मुद्गरः
mudgaraḥ
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गराः / मुद्गरासः¹
mudgarāḥ / mudgarāsaḥ¹
Vocative मुद्गर
mudgara
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गराः / मुद्गरासः¹
mudgarāḥ / mudgarāsaḥ¹
Accusative मुद्गरम्
mudgaram
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गरान्
mudgarān
Instrumental मुद्गरेण
mudgareṇa
मुद्गराभ्याम्
mudgarābhyām
मुद्गरैः / मुद्गरेभिः¹
mudgaraiḥ / mudgarebhiḥ¹
Dative मुद्गराय
mudgarāya
मुद्गराभ्याम्
mudgarābhyām
मुद्गरेभ्यः
mudgarebhyaḥ
Ablative मुद्गरात्
mudgarāt
मुद्गराभ्याम्
mudgarābhyām
मुद्गरेभ्यः
mudgarebhyaḥ
Genitive मुद्गरस्य
mudgarasya
मुद्गरयोः
mudgarayoḥ
मुद्गराणाम्
mudgarāṇām
Locative मुद्गरे
mudgare
मुद्गरयोः
mudgarayoḥ
मुद्गरेषु
mudgareṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]