गृह्णाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *gʰr̥bʰnáHti, from Proto-Indo-European *gʰrebʰ- (to grab, seize). See गृभ्णाति (gṛbhṇāti) for cognates.

Pronunciation

[edit]

Verb

[edit]

गृह्णाति (gṛhṇā́ti) third-singular present indicative (root ग्रह्, class 9, type P)

  1. to grab, seize, take by the hand
  2. to grasp
  3. to capture, take prisoner, take captive

Conjugation

[edit]
Present: गृह्णाति (gṛhṇā́ti), गृह्णीते (gṛhṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गृह्णाति
gṛhṇā́ti
गृह्णीतः
gṛhṇītáḥ
गृह्णन्ति
gṛhṇánti
गृह्णीते
gṛhṇīté
गृह्णाते
gṛhṇā́te
गृह्णते
gṛhṇáte
Second गृह्णासि
gṛhṇā́si
गृह्णीथः
gṛhṇītháḥ
गृह्णीथ
gṛhṇīthá
गृह्णीषे
gṛhṇīṣé
गृह्णाथे
gṛhṇā́the
गृह्णीध्वे
gṛhṇīdhvé
First गृह्णामि
gṛhṇā́mi
गृह्णीवः
gṛhṇīváḥ
गृह्णीमः
gṛhṇīmáḥ
गृह्णे
gṛhṇé
गृह्णीवहे
gṛhṇīváhe
गृह्णीमहे
gṛhṇīmáhe
Imperative
Third गृह्णातु
gṛhṇā́tu
गृह्णीताम्
gṛhṇītā́m
गृह्णन्तु
gṛhṇántu
गृह्णीताम्
gṛhṇītā́m
गृह्णाताम्
gṛhṇā́tām
गृह्णताम्
gṛhṇátām
Second गृहाण
gṛhāṇá
गृह्णीतम्
gṛhṇītám
गृह्णीत
gṛhṇītá
गृह्णीष्व
gṛhṇīṣvá
गृह्णाथाम्
gṛhṇā́thām
गृह्णीध्वम्
gṛhṇīdhvám
First गृह्णानि
gṛhṇā́ni
गृह्णाव
gṛhṇā́va
गृह्णाम
gṛhṇā́ma
गृह्णै
gṛhṇaí
गृह्णावहै
gṛhṇā́vahai
गृह्णामहै
gṛhṇā́mahai
Optative/Potential
Third गृह्णीयात्
gṛhṇīyā́t
गृह्णीयाताम्
gṛhṇīyā́tām
गृह्णीयुः
gṛhṇīyúḥ
गृह्णीत
gṛhṇītá
गृह्णीयाताम्
gṛhṇīyā́tām
गृह्णीरन्
gṛhṇīrán
Second गृह्णीयाः
gṛhṇīyā́ḥ
गृह्णीयातम्
gṛhṇīyā́tam
गृह्णीयात
gṛhṇīyā́ta
गृह्णीथाः
gṛhṇīthā́ḥ
गृह्णीयाथाम्
gṛhṇīyā́thām
गृह्णीध्वम्
gṛhṇīdhvám
First गृह्णीयाम्
gṛhṇīyā́m
गृह्णीयाव
gṛhṇīyā́va
गृह्णीयाम
gṛhṇīyā́ma
गृह्णीय
gṛhṇīyá
गृह्णीवहि
gṛhṇīváhi
गृह्णीमहि
gṛhṇīmáhi
Participles
गृह्णत्
gṛhṇát
गृह्णान
gṛhṇāná
Imperfect: अगृह्णात् (ágṛhṇāt), अगृह्णीत (ágṛhṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगृह्णात्
ágṛhṇāt
अगृह्णीताम्
ágṛhṇītām
अगृह्णन्
ágṛhṇan
अगृह्णीत
ágṛhṇīta
अगृह्णाताम्
ágṛhṇātām
अगृह्णत
ágṛhṇata
Second अगृह्णाः
ágṛhṇāḥ
अगृह्णीतम्
ágṛhṇītam
अगृह्णीत
ágṛhṇīta
अगृह्णीथाः
ágṛhṇīthāḥ
अगृह्णाथाम्
ágṛhṇāthām
अगृह्णीध्वम्
ágṛhṇīdhvam
First अगृह्णाम्
ágṛhṇām
अगृह्णीव
ágṛhṇīva
अगृह्णीम
ágṛhṇīma
अगृह्णि
ágṛhṇi
अगृह्णीवहि
ágṛhṇīvahi
अगृह्णीमहि
ágṛhṇīmahi
[edit]

Descendants

[edit]

References

[edit]