रिणाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HrináHti, from Proto-Indo-Iranian *HrináHti, from Proto-Indo-European *h₃ri-né-H-ti ~ *h₃ri-n-H-énti, from *h₃reyH- (to boil, churn). Cognate with Proto-Slavic *rìnǫti, Old English rinnan (whence English run).

Pronunciation

[edit]

Verb

[edit]

रिणाति (riṇā́ti) third-singular present indicative (root रि, class 9, type P)

  1. to make flow
  2. to release

Conjugation

[edit]
Present: रिणाति (riṇā́ti), रिणीते (riṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रिणाति
riṇā́ti
रिणीतः
riṇītáḥ
रिणन्ति
riṇánti
रिणीते
riṇīté
रिणाते
riṇā́te
रिणते
riṇáte
Second रिणासि
riṇā́si
रिणीथः
riṇītháḥ
रिणीथ
riṇīthá
रिणीषे
riṇīṣé
रिणाथे
riṇā́the
रिणीध्वे
riṇīdhvé
First रिणामि
riṇā́mi
रिणीवः
riṇīváḥ
रिणीमः
riṇīmáḥ
रिणे
riṇé
रिणीवहे
riṇīváhe
रिणीमहे
riṇīmáhe
Imperative
Third रिणातु
riṇā́tu
रिणीताम्
riṇītā́m
रिणन्तु
riṇántu
रिणीताम्
riṇītā́m
रिणाताम्
riṇā́tām
रिणताम्
riṇátām
Second रिणीहि
riṇīhí
रिणीतम्
riṇītám
रिणीत
riṇītá
रिणीष्व
riṇīṣvá
रिणाथाम्
riṇā́thām
रिणीध्वम्
riṇīdhvám
First रिणानि
riṇā́ni
रिणाव
riṇā́va
रिणाम
riṇā́ma
रिणै
riṇaí
रिणावहै
riṇā́vahai
रिणामहै
riṇā́mahai
Optative/Potential
Third रिणीयात्
riṇīyā́t
रिणीयाताम्
riṇīyā́tām
रिणीयुः
riṇīyúḥ
रिणीत
riṇītá
रिणीयाताम्
riṇīyā́tām
रिणीरन्
riṇīrán
Second रिणीयाः
riṇīyā́ḥ
रिणीयातम्
riṇīyā́tam
रिणीयात
riṇīyā́ta
रिणीथाः
riṇīthā́ḥ
रिणीयाथाम्
riṇīyā́thām
रिणीध्वम्
riṇīdhvám
First रिणीयाम्
riṇīyā́m
रिणीयाव
riṇīyā́va
रिणीयाम
riṇīyā́ma
रिणीय
riṇīyá
रिणीवहि
riṇīváhi
रिणीमहि
riṇīmáhi
Participles
रिणत्
riṇát
रिणान
riṇāná
Imperfect: अरिणात् (áriṇāt), अरिणीत (áriṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरिणात्
áriṇāt
अरिणीताम्
áriṇītām
अरिणन्
áriṇan
अरिणीत
áriṇīta
अरिणाताम्
áriṇātām
अरिणत
áriṇata
Second अरिणाः
áriṇāḥ
अरिणीतम्
áriṇītam
अरिणीत
áriṇīta
अरिणीथाः
áriṇīthāḥ
अरिणाथाम्
áriṇāthām
अरिणीध्वम्
áriṇīdhvam
First अरिणाम्
áriṇām
अरिणीव
áriṇīva
अरिणीम
áriṇīma
अरिणि
áriṇi
अरिणीवहि
áriṇīvahi
अरिणीमहि
áriṇīmahi
[edit]