स्थिरा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

स्थिरा (sthirā) stemf

  1. the earth
    Synonyms: see Thesaurus:भू
  2. a strong-minded woman

Declension

[edit]
Feminine ā-stem declension of स्थिरा (sthirā)
Singular Dual Plural
Nominative स्थिरा
sthirā
स्थिरे
sthire
स्थिराः
sthirāḥ
Vocative स्थिरे
sthire
स्थिरे
sthire
स्थिराः
sthirāḥ
Accusative स्थिराम्
sthirām
स्थिरे
sthire
स्थिराः
sthirāḥ
Instrumental स्थिरया / स्थिरा¹
sthirayā / sthirā¹
स्थिराभ्याम्
sthirābhyām
स्थिराभिः
sthirābhiḥ
Dative स्थिरायै
sthirāyai
स्थिराभ्याम्
sthirābhyām
स्थिराभ्यः
sthirābhyaḥ
Ablative स्थिरायाः / स्थिरायै²
sthirāyāḥ / sthirāyai²
स्थिराभ्याम्
sthirābhyām
स्थिराभ्यः
sthirābhyaḥ
Genitive स्थिरायाः / स्थिरायै²
sthirāyāḥ / sthirāyai²
स्थिरयोः
sthirayoḥ
स्थिराणाम्
sthirāṇām
Locative स्थिरायाम्
sthirāyām
स्थिरयोः
sthirayoḥ
स्थिरासु
sthirāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Adjective

[edit]

स्थिरा (sthirā)

  1. feminine nominative singular of स्थिर (sthira)